B 368-31 Daśakarmapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/31
Title: Daśakarmapaddhati
Dimensions: 28.5 x 10.1 cm x 205 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2691
Remarks:


Reel No. B 368-31 Inventory No. 16643

Title Daśakarmapaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 10.1 cm

Folios 154

Lines per Folio 9

Foliation figures on the verso in the upper left-hand margin under the abbreviation ka.si.mri. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/2691

Manuscript Features

Folios are scattered, missing and not filmed in the order, after the sub-colophon of tulāpuruṣadānavidhiḥ, appears another sub-chapter śāntivhiḥ atha śāṃtayaḥ

Available folios 1v, 3r–89, 83–143, 67–102,

MS contains a first folio of the siddhāntakaumudī-svaravaidikaprakriyā-vyākhyā

śrīgaṇeśāya namaḥ

siṃdūreṇāvirājitaṃ trinayanaṃ diksaṃkhyadobhir yutaṃ

bhaktānugrahakārakaṃ pramadayā śliṣṭaṃ sadā naṃdanaṃ

aṣṭāviṃśativarṇakaiś ca satataṃ yaṃ ciṃtayaṃte janās

taṃ devaṃ gaṇapaṃ smarāmi satataṃ candrārkacūḍaṃ vibhuṃ 1

..

śrīmatsiddhāṃtakaumudyāḥ svaravaidikakhaṃḍayoḥ

natvā munitrayaṃ hṛdyāṃ ṭīkāṃ kurve subodhinīṃ 6

...

Excerpts

Beginning

|| oṃ || śrīgaṇeśāya namaḥ || ||

vande gaṇapatiṃ karmasākṣiṇaṃ jagadambikām ||

śrīśānaṃ jānakījānim api sāvara(ṇāmamaran) || 1 || <ref name="ftn1">unmetrical</ref>

śrīsenānvayasāgare samajani śrīmanmukundābhidho

yaḥ pūrṇo dvijarāja ity athajanasyāhlādako nityaśaḥ ||

yaddānodakasaṃplutākṣitir iti hyabhyodakāpekṣakān

ābhūvan vibudhā ahar divam aho hṛṣyaṃti bhūkarṣakāḥ || 2 ||

tadvaṃśe nṛpati nāmnā ʼ maraseno babhūva ha

gaṃdharvasenas tatputraś catvāras tatsutāḥ smṛtāḥ || 3 || (fol. 1v1–4)

End

goviṃdapratimāṃ paśyan godohanamātraṃ tulāyāṃ tiṣṭhet || tatra mantraṃ paṭhet ||

namaste sarvabhūtānāṃ sākṣibhūte sanātani ||

pitāmahena devi tvaṃ nirmitā parameṣṭhinā |

tvayā dhṛtaṃ jagat sarvaṃ saha sthāvajaṅgamaṃ |

sarvabhūtātmabhūtasthe namas te bhūtadhāriṇi || ||

tatas tulāyā uttīrya tulāpaścimabhāge āsane upaviśet || ||

tataḥ kuśayavatilajalāny ādāya deśakālau saṃkīrtya mama sarvāriṣṭanivṛttipūrvakāyur ārogyāvāpyate tulārohaṇakarmaṇi imāṃ mṛtyuñjayapratimāṃ supūjitāṃ mṛtyuñjayaprītaye ācāryāya tubhyam ahaṃ saṃpradade || || tathaiva saṃkīrtya sarvabhīṣṭaprāptaye amukatulārohaṇaka (fol. 102v6–10) rmaṇaḥ sāṃgatā siddhyarthaṃ sādu puṇyārtham imāṃ govindapratimāṃ supūjitāṃ goviṃdaprītaye ācāryāya tubhyam ahaṃ saṃpradade || || tulitadravyaṃ saṃpūjya ... brāhmaṇān bhojayitvā svayaṃ buñjīta || (exp. 140b)

Sub-colophon

iti tulāpuruṣadānavidhiḥ samāptaḥ || || atha śāṃtayaḥ || (exp. 141t1)

Microfilm Details

Reel No. B 368/31

Date of Filming 21-11-1972

Exposures 158

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 27-07-2009

Bibliography


<references/>