B 368-31 Daśakarmapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/31
Title: Daśakarmapaddhati
Dimensions: 28.5 x 10.1 cm x 205 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2691
Remarks:
Reel No. B 368-31 Inventory No. 16643
Title Daśakarmapaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.5 x 10.1 cm
Folios 154
Lines per Folio 9
Foliation figures on the verso in the upper left-hand margin under the abbreviation ka.si.mri. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/2691
Manuscript Features
Folios are scattered, missing and not filmed in the order, after the sub-colophon of tulāpuruṣadānavidhiḥ, appears another sub-chapter śāntivhiḥ atha śāṃtayaḥ
Available folios 1v, 3r–89, 83–143, 67–102,
MS contains a first folio of the siddhāntakaumudī-svaravaidikaprakriyā-vyākhyā
śrīgaṇeśāya namaḥ
siṃdūreṇāvirājitaṃ trinayanaṃ diksaṃkhyadobhir yutaṃ
bhaktānugrahakārakaṃ pramadayā śliṣṭaṃ sadā naṃdanaṃ
aṣṭāviṃśativarṇakaiś ca satataṃ yaṃ ciṃtayaṃte janās
taṃ devaṃ gaṇapaṃ smarāmi satataṃ candrārkacūḍaṃ vibhuṃ 1
..
śrīmatsiddhāṃtakaumudyāḥ svaravaidikakhaṃḍayoḥ
natvā munitrayaṃ hṛdyāṃ ṭīkāṃ kurve subodhinīṃ 6
...
Excerpts
Beginning
|| oṃ || śrīgaṇeśāya namaḥ || ||
vande gaṇapatiṃ karmasākṣiṇaṃ jagadambikām ||
śrīśānaṃ jānakījānim api sāvara(ṇāmamaran) || 1 || <ref name="ftn1">unmetrical</ref>
śrīsenānvayasāgare samajani śrīmanmukundābhidho
yaḥ pūrṇo dvijarāja ity athajanasyāhlādako nityaśaḥ ||
yaddānodakasaṃplutākṣitir iti hyabhyodakāpekṣakān
ābhūvan vibudhā ahar divam aho hṛṣyaṃti bhūkarṣakāḥ || 2 ||
tadvaṃśe nṛpati nāmnā ʼ maraseno babhūva ha
gaṃdharvasenas tatputraś catvāras tatsutāḥ smṛtāḥ || 3 || (fol. 1v1–4)
End
goviṃdapratimāṃ paśyan godohanamātraṃ tulāyāṃ tiṣṭhet || tatra mantraṃ paṭhet ||
namaste sarvabhūtānāṃ sākṣibhūte sanātani ||
pitāmahena devi tvaṃ nirmitā parameṣṭhinā |
tvayā dhṛtaṃ jagat sarvaṃ saha sthāvajaṅgamaṃ |
sarvabhūtātmabhūtasthe namas te bhūtadhāriṇi || ||
tatas tulāyā uttīrya tulāpaścimabhāge āsane upaviśet || ||
tataḥ kuśayavatilajalāny ādāya deśakālau saṃkīrtya mama sarvāriṣṭanivṛttipūrvakāyur ārogyāvāpyate tulārohaṇakarmaṇi imāṃ mṛtyuñjayapratimāṃ supūjitāṃ mṛtyuñjayaprītaye ācāryāya tubhyam ahaṃ saṃpradade || || tathaiva saṃkīrtya sarvabhīṣṭaprāptaye amukatulārohaṇaka (fol. 102v6–10) rmaṇaḥ sāṃgatā siddhyarthaṃ sādu puṇyārtham imāṃ govindapratimāṃ supūjitāṃ goviṃdaprītaye ācāryāya tubhyam ahaṃ saṃpradade || || tulitadravyaṃ saṃpūjya ... brāhmaṇān bhojayitvā svayaṃ buñjīta || (exp. 140b)
Sub-colophon
iti tulāpuruṣadānavidhiḥ samāptaḥ || || atha śāṃtayaḥ || (exp. 141t1)
Microfilm Details
Reel No. B 368/31
Date of Filming 21-11-1972
Exposures 158
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 27-07-2009
Bibliography
<references/>